A 446-5 Taḍāgādivāstuvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/5
Title: Taḍāgādivāstuvidhi
Dimensions: 36.5 x 9.2 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/219
Remarks: A 1311/14


Reel No. A 446-5 Inventory No. 74848

Title Taḍāgādivāstuvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 9.2 cm

Folios 12

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/219

Manuscript Features

Excerpts

Beginning

❖ oṁ vighneśāya namaḥ ||

śrībhavānīśaṅkarābhyāṃ namaḥ ||

atha ta⟨lā⟩[ḍā]gādivāstuvidhiḥ ||

tatra vāstupūrvvadine caturddaṇḍām bhūmim avacchidya ta⟨lā⟩[ḍā]gādi karaṇāya yam bhūmir iti manasā parigṛhya nārthan tv †anūṣavāñ† citābhasmādyaduṣṭam āsannajalāṃ bhūmim parigṛhya tatra vanapālaṃ śikhidhvajaṃ somaṃ nāgarājaṃ ca gandhādyair abhyarccyāmukakarmmārtham iyaṃ bhūmir iti manasā gṛhītvā pariśodhya tatra samācaturasrād arppaṇodarasannibhākuṇḍamaṇḍalakīlakāropaṇabahirbbalidānayogyā bhūmiḥ karttavyā, (fol. 1v1–4)

End

bṛhaspatidaivatam amukagotrāyāmukaśarmmaṇe brāhmaṇāya gurave dakṣiṇān tubhyam ahaṃ samutsṛje saṃpradade,

oṁ svastīti prativacanaṃ, tato brahmaṇe gān datvā svastivācanikān paritoṣya daivajñas tapati vaiṣṇavapūjā brāhmaṇabhojanañ ca kārayet || (fol. 12r1–3)

Colophon

iti ta⟨lā⟩[ḍā]gādibāṣtuvidhiḥ ||

śubham astu || śriyaḥ santu ||    || (fol. 12r3)

Microfilm Details

Reel No. A 446/5

Date of Filming 17-11-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-07-2009

Bibliography